________________
( ३०१' )
वृकमगमहन वृषभूस्थ उकण् । ५ । २ । ४० शीलादिसदर्थेभ्य एभ्य उकण् भवति । शारुकः । कामुकः गामुकः । घातुकः । वर्षुकः । भावुकः । स्थायुकः ।
कष-पत--पद: ।५।२ । ४१ ।
एभ्यः शीलादिसदर्थे उकण् भवति । अभिलाषुकः । पातुकः पातुकः ।
भूषाक्रोधार्यजुसृगृधिज्वलशुचश्चानः । १ । २ । ४२ ॥
भूषार्थेभ्यः क्रोधार्थेभ्यो ज्वादिभ्यो लषादिभ्यश्च शीलादिसदुर्थेभ्यः अनः भवति । भूषणः । क्रोधनः । कोपनः । जवनः ॥ सरणः । गर्धनः । ज्वलनः । शोचनः । लषणः । पतनः । पदमः ।
चलशब्दार्थादकर्मकात् । ९ । २ । ४३ ।
चलनार्यादार्थादकर्मकात् शीलादिसदर्थे अनो भवति Կ बसनः । स्वगः । अकर्मकादिति क्रिम् 3 पठिता विद्याम् ।
इङितो व्यञ्जनाद्यन्तात् । ९ । २ । ४४ ।
व्यञ्जनमांदि भन्तं च यस्य तस्मादिदितो वित्तश्च शीलादिसदर्थे अनो भवति । स्पर्धते तच्छीलः स्पर्धनः । वर्तनः । 'यङन्ताभ्यां द्रमुकमाभ्यामनो वाच्यः' । दंद्रमणः । चंक्रमणः । न यि-सूद-दीप- दीक्षः । ५ । २०५१ णिङन्ताद् यन्तात् सुदादिभ्यश्च शीलादिसदर्थेभ्य अनः