________________
( १०० )
सनभिक्षाऽऽशंसेरुः । ५।२।१३। शीलादिसदर्थेभ्यः सन्नन्त भिक्षाऽऽशंसिभ्य उः प्रत्ययो भवति । लिप्सुः । चिकीर्षुः । मिक्षुः । आशंसुः । विन्द्विच्छ्र । ५ । २ । ३४ ।
शीलादिसदर्याभ्यामाभ्यां वेत्तीच्छिभ्यां यथासंख्यं नुषान्स्यछान्तादेशौ च निपात्येते । वेत्ति तच्छीलः विन्दुः । इच्छुः । शृ-वन्देरारुः । ५ । २ । ३५ ।
शीलादिपदर्थाभ्यामाभ्यामारुः भवति । शराः । विंशरारुः ।
सन्दा ।
दावे - सि-शद - सदो रुः । १ । २ । ३६ । शीलादिसदर्थेभ्य एभ्यो रुः प्रत्ययो भवति । दारुः । धारुः ।
जोरुः । शदुः । सद्रुः ।
श्री
श्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः । ५ । २ । ३७ । शीलादिसदर्थेभ्य एभ्य आलुः प्रत्ययो भवति । शयालुः । श्रद्धालुः । निद्रालुः । तन्द्रालुः । दयालुः । पतयालुः । गृहयालुः । स्पृहयालुः ।
ङौ सासहिवावहिचाचलिपापति । १ । २ । ३८ । एते यङन्ता डिप्रत्ययान्ता निपात्यन्ते । सासहिः । वावहिः । चाचलिः । पापतिः ।
सत्रि- चक्रि- दधि - जज्ञि - नेमि । ९ । २ । ३९ ।
एते यङन्ता डिप्रत्ययान्ता निपात्यन्ते । सत्रिः । चक्रिः । दधिः । जज्ञिः । नेमिः ।