SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ १२१६) धनुर्दण्डत्सरुलाङ्गलाङ्कुशष्ट्रियष्टिशक्तितोमरघटाद् ग्रहः । ५। १ । ९२ । एभ्यः कर्मभ्यः पराद् अहेरच् प्रत्ययो भवति । धनुर्ग्रहः । दण्डग्रहः । त्सरुग्रहः । लाङ्गलग्रहः । अङ्कुशग्रहः । ऋष्टिग्रहः । यष्टिग्रहः । शक्तिग्रहः । तोमरग्रहः । घटग्रहः । सूत्राद् धारणे । ५ । १ । ९३ । सूत्रात् कर्मणः पराद् ग्रधातोः ग्रहणपूर्वकधारणार्थाद् अच भवति । सूत्रं गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा । आयुधादिभ्यो धृगोऽदण्डादेः। ५।१।९४ । दण्डादिवनितादायुधादेः कर्मणः पराद् धगोऽच् भवति । धनुधरः । भूधरः । दण्डादिपूर्वात् तु दण्डधारः, कुण्डधारः । । हगो वयोऽनुद्यमे । ५ । १ । ९ । कर्मणः पराद् हरतेः - वयसि अनुद्यमे च गम्येऽच् भवति । अस्थिहरः श्वशिशुः । अंशहरो दायादः । मनोहरा माली । _ आङः शीले । ५।१।९६ । । ... कर्मणः परादाङ्पूर्वाद् हगः शीले गम्येऽच् प्रत्ययो भवति । पुष्पाहरः । शील इति किम् ? पुष्पाहारः । .. दति-नाथात् पशाविः । ५ ॥ १ ॥ ९७। ... आभ्यां कर्मभ्यां पराद् हरतेः पशौ कर्तरि इ. प्रत्ययो भवति। दृतिहरिः श्वा । नाथहरिः सिंहः। ..
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy