________________
( २८१ )
तनव्यधीश्व सातः । ९ । १ । ६४ । एम्यो धातुभ्य आदन्तेभ्यश्च णप्रत्ययो भवति । तानः ॥
व्याधः । प्रत्यायः । श्वासः । अवश्यायः ।
नृत-खन - रञ्जः शिल्सिन्यकद । १ । १ । ६५ ।
एभ्यो धातुभ्यः शिल्पिनि वाच्ये अक्टू प्रत्ययो भवति । नर्तकः । नर्तकी । खनकः । ' अकटू - घिनोश्च रञ्जः " इति नलुकि रजकः । शिल्पिनीत्येव नर्तिका ।
'
गस्थकः । ५ । १ । ६६ । गाधातोः शिल्पिनि थकः प्रत्ययो भवति । गाथकः
टनण् । ५ । १ । ६७ । शिल्पिनि वाच्ये गाधातोष्टन भवति । गायनी । हः कालव्रीह्योः । १ । १ । ६८ । हाहाङ वा कात्रीह्योर्वाच्ययोः कर्तरि टनण् भवति । हायन: वर्षम् | हायना त्रीहयः ।
goatsः साधौ । ५ । १ । ६९ । एभ्यो धातुभ्यः साधावर्थे अकः प्रत्ययो भवति । साधु प्रव इति प्रवकः । सरकः । लवकः । अन्यत्र प्रावकः ।
आशिष्यकन् । ५ । १ । ७० ।
आशिषि गम्यमानायां धातोः कर्तर्यकन् प्रत्ययो भवति । "वितात जीवकः । आशिषीति किम् ? जीवतीति जीविका । -