SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ( २८१ ) तनव्यधीश्व सातः । ९ । १ । ६४ । एम्यो धातुभ्य आदन्तेभ्यश्च णप्रत्ययो भवति । तानः ॥ व्याधः । प्रत्यायः । श्वासः । अवश्यायः । नृत-खन - रञ्जः शिल्सिन्यकद । १ । १ । ६५ । एभ्यो धातुभ्यः शिल्पिनि वाच्ये अक्टू प्रत्ययो भवति । नर्तकः । नर्तकी । खनकः । ' अकटू - घिनोश्च रञ्जः " इति नलुकि रजकः । शिल्पिनीत्येव नर्तिका । ' गस्थकः । ५ । १ । ६६ । गाधातोः शिल्पिनि थकः प्रत्ययो भवति । गाथकः टनण् । ५ । १ । ६७ । शिल्पिनि वाच्ये गाधातोष्टन भवति । गायनी । हः कालव्रीह्योः । १ । १ । ६८ । हाहाङ वा कात्रीह्योर्वाच्ययोः कर्तरि टनण् भवति । हायन: वर्षम् | हायना त्रीहयः । goatsः साधौ । ५ । १ । ६९ । एभ्यो धातुभ्यः साधावर्थे अकः प्रत्ययो भवति । साधु प्रव इति प्रवकः । सरकः । लवकः । अन्यत्र प्रावकः । आशिष्यकन् । ५ । १ । ७० । आशिषि गम्यमानायां धातोः कर्तर्यकन् प्रत्ययो भवति । "वितात जीवकः । आशिषीति किम् ? जीवतीति जीविका । -
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy