________________
( २७५ )
अथ कृत्यभिन्नकृत्प्रत्ययप्रक्रिया ।
बहुलम् । ५ । १ । २ । निर्दिष्टादर्थादन्यस्मिन्नर्थे कृत्प्रत्यया बहुलं भवन्ति । पादाभ्यां ह्रियते पादहारकः । मुह्यते आत्माऽनेन मोहनीयं कर्म । सम्प्रबीयतेऽस्मै सम्प्रदानम् ।
कर्तरि । १ । १ । ३ ।
अर्थविशेषोक्ति विना कृत्प्रत्याः कर्तरि वेदितव्याः । करोतीति कर्ता, कारकः ।
व्याप्ये घुरकेलिमकृष्टपच्यम् । ५ । १ । ४ ।
घुर - केलिमौ प्रत्ययौ कृष्टपच्यश्च व्याप्ये कर्तरि भवन्ति । भज्यते स्वयमेवेति भङ्गुरं काष्टम् । भिदुरम् । विदुरः । पच्यन्ते स्वयमेवेति पचेलिमा माषाः । भिदेलिमाः । कृष्टे स्वयमेव पच्यन्त इति कृष्टपच्याः शालयः । ' संगतेऽर्थे अजये निपात्यम् ' अजर्यमायसंगतम्, अन्यत्र अजरः पटः ।
रुच्या व्यथ्यवास्तव्यम् । ५ । १ । ६ ।
एते कर्तरि निपात्यन्ते । रोचते इति रुच्यो धर्मः । न व्यथते इति अव्यथ्यो मुनिः । वसतीति वास्तव्यः ।
भव्यगेयजन्यरम्या पात्या प्लाव्यं नवा । ५ । १ । ७।