________________
( २७४) पदास्वैरिबाह्यापक्ष्ये ग्रहः । ५। १ । ४४ । - एष्वर्थेषु वाच्येषु गृह्णातेः क्यब् भवति । प्रगृह्यं पदम् । गृह्याः परतन्त्राः । ग्रामगृह्या बाह्या इत्यर्थः । गुणगृह्या गुणपक्ष्या इत्यर्थः ।
भृगोऽसञ्ज्ञायाम् ।५।१॥ ४५ ॥ असञ्ज्ञायां भृगः क्यब् भवति । भृत्यो योज्यः । संज्ञायां तु भार्या पत्नी।
समो वा । ५। १ । ४६ । सम्पूर्वाद् भृगः क्यब् वा भवति । सम्भृत्यः, सम्भार्यः ।
ते कृत्याः । ५। १ । ४७। । ... व्यण तव्य अनीय य क्यव् एते प्रत्ययाः कृत्यसंज्ञका भवन्ति । एते सकर्मकात् कर्मणि, अकर्मकादविवक्षितकर्मकाच्च भावे भवन्ति, तथैवोदाहृताः ।
.
इति कृत्पत्ययान्तर्गता कृत्यप्रक्रिया समाप्ता ।