________________
( २७२ )
चरेराङस्त्वगुरौ । ५ । १ । ३१ । अनुपसर्गाच्चरतेः आङ्पूर्वात् तु अगुरावयें यो भवति । चर्यः । आचर्यो देशः । गुरौ तु आचार्यः ।
1
वर्षोपसर्यावद्यपण्यमुपेयर्तुमती गर्ह्य विक्रेये । ५ । १
वर्या
1
उपेयादिष्वर्थेष्वेते यथासंख्यं निपात्यन्ते । उपसर्या गौः । अवद्यं गर्ह्यम् । पण्या गौः । स्वामिवैश्येऽर्यः । ५ । १ । ३३ । स्वामिवैश्ययोर्वाच्ययोः ऋधातोः यः प्रत्ययो भवति ।
स्वामी, वैश्यः । आर्योऽन्यः ।
। ३२ ।
कन्या ।
अर्यः
वहां करणे । ५ । १ । ३४ ।
वहेः करणे यो भवति । वह्यं शकटम् । अन्यत्र वाह्यम्,
1
नानो वदः क्यप् च । ५ । १ । ३५ । अनुपसर्गाद् नाम्नः पराद् वदतेः क्यप्यौ भवतः । ब्रह्मोद्यम् । ब्रह्मवद्यम् । 'भावे हत्याभूयौ निपात्यौ' ब्रह्महत्या, देवभूयम् ।
अग्निचित्या । ५ । १ । ३७ ।
अग्नेः परात् स्त्रीभावे चिनोतेः क्यब् भवति । अग्निचित्या । खेय - मृषोद्ये । ५ । १ । ३८ ।
एतौ क्यन्तौ साधू भवतः । खेयम् । मृषा उद्यते मृषोद्यम् । कुप्यभिद्योध्य सिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि | ५ | १ | ३९ |