SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (३३) अदिति डिति स्यादौ परे इदन्तस्योदन्तस्य च यथासंख्यमेदोतों स्याताम् । मुनये । मुनिभ्याम् । मुनिभ्यः ।। ..... एदोद्भयां ङसिङसो रः।१।४ । ३५। .. एडोद्यां परयोर्डसिङसोः स्थाने र इत्यादेश: स्यात् । मुनेः। मुनिभ्याम् । मुनिभ्यः । मुनेः । मुन्योः । मुनीनाम् । मुनि+ङि इति स्थिते । डिन्डौँ । १ । ४ । २५ । इदुदन्तात् परस्य ङिप्रत्ययस्य डौ इत्यादेशः स्यात् । डित्यन्त्यस्वरादेः।२।१।११४।... .. डिति परेऽन्त्यस्वरादे क् स्यात् । मुनौ । मुन्योः। मुनिषु। सम्बोधने मुनि+सि इति स्थिते । . . . . . इस्वस्य गुणः । १।४। ४१ । .. आमन्त्रणे वर्तमानस्य इस्वस्य सिना सह. गुणः स्यात् । हे मुने । हे मुनी । हे.मुनयः । एवं रवि-मि-कवि-प्रभृतयः। एवमुकारान्ताः कुन्थु-साधु-भिक्षु-भानु-विष्णु-वायु-प्रभृतयोंs प्येतैरेव सूत्रैः साधनीयाः । कुन्थुः । कुन्थू । कुन्थवः । कुन्थुम् । कुन्थू । कुन्थन् । कुन्थुना । कुन्थुम्याम् । कुन्थुभिः । कुन्थवे । कुन्थुभ्याम् । कुन्थुभ्यः । कुन्थोः। कुन्थुभ्याम् । कुन्थुभ्यः । कुन्थोः । कुन्य्वोः । कुन्थूनाम् । कुन्थौ । हुँन्थ्योः । कुन्थुषुः।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy