________________
.
मासयोः। मासां मासानाम् । मासि. मासे । मासोः मासयोः । मास्सु मासेषु । आसना आसनेन । आकारान्तपुंलिङ्गः सोमपाशब्द:--सोमपा: सोमपौ सोमपाः । सोमपाम् सोमपौ ।
लुगातोऽनापः । २ । १ । १०७ । आब्वर्जितस्याकारस्यङीस्याद्यघुटम्बरे परे लुक्स्याद् । सोमपः। सोमपा सोमपाभ्याम् सोमपाभिः सोमपे सोमपाभ्यां सोमपाभ्यः । सोमपः सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः सोमपाम् सोमपि सोमपोः सोमपासु हे सोमपाः हे सोमपौ हे सोमपाः । एवं विश्वपा शंखध्मा हाहा इत्यादयः । इकारान्तपुंलिङ्गो मुनिशब्दः-मुनिः मुनि औ इति स्थिते - इदुतोऽखेरीदृत् । १। ४ । २१ । ।
स्त्रीवर्जितस्येदन्तस्योदन्तस्य च औता सह यथासंख्यमीदूतावादेशौ स्याताम् । मुनी । मुनि जस् इति स्थिते । : जस्यदोत् । १।४।२२ ।।
इदन्तस्योदन्तस्य च जसि परे यथासंख्यमेदोतौ स्याताम् । अयादेशे मुनयः । मुनिम् । मुनी। मुनीन् । मुनि टा इति स्थिते
पुंसि ना ?। ४ । २४ । ... इदन्तादुदन्ताच्च परस्य टाप्रत्ययस्य स्थाने ना इत्यादेशः स्वाद् मुनिना । मुनिभ्याम मुनिभिः । मुनि ऊ इति स्थिते ।
हित्यदितिः । १।४।२३ । .