SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ (२४२) प्रत्यभ्यतेः क्षिपः । ३ । ३ । १०२ । . एभ्यः परात् क्षिपेः कर्तरि परस्मैपदं भवति । प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति बटुम् । प्राद् वहः । ३।३।१०३ । अस्मात् कर्तरि परस्मैपदं भवति । प्रवहति। . परेमपश्च । ३ । ३ । १०४ । परिपूर्वात् मृषेः वृहेश्च कर्तरि परस्मैपदं भवति । परिमृष्यति। परिवहति । ___ व्याङ्परे रमः । ३।३। १०५ । एभ्यो रमतेः कर्तरि परस्मैपदं भवति । विरमति । आरमति। परिरमति । ' उपाद् वा वक्तव्यम् ' उपरमते, उपरमति भार्याम् । अणिगि प्राणिकर्तृकानाप्याणिगः । ३ । ३ । १०७ । अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुः तस्माद् णिगन्तात् कर्तरि परस्मैपदं भवति । आसयति चैत्रं मैत्रः । अणिगीति किम् ? स्वयमेवारोहयमाणं गजं प्रयुक्ते आरोहयते । अणिगीति गकारः किम् ? चेतयमानं प्रयुक्ते चेतयति । प्राणिकर्तृकादिति किम् ? आतपो व्रीहीन शोषयते । अनाप्यादिति किम् ? कटं कारयते । चल्याहारार्थेबुधयुधमुद्रुखनशजनः । ३ । ३ । १०८ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy