________________
(२३०) गत इति किम् पितुः हरति चोरयतीत्यर्थः । ताच्छील्यादिति किम् नटो राममनुहरति । कृष्णमनुहरति । पूजाऽऽचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः ।३।३।३९ ।
पूनादिषु गम्यमानेषु नयतेः कर्तर्यात्मनेपदं भवति । नयते विद्वान् स्याद्वादे । माणवकमुपनयते । कर्मकरान् उपनयते। शिशुमुदानयते नयते तत्त्वार्थे । कारं विनयन्ते मद्राः । शतं विनयते । एष्विति किम् अनां नयति ।
कर्तृस्थामूतोऽऽप्यात् । ३।३ । ४० । कर्तृस्थममूर्तमाप्यं कर्म यस्य तस्माद् नयतेः कर्तर्यात्मनेपदं भवति । श्रमं विनयते । कर्तृस्थेति किम् ? शैवो वैष्णवस्य मन्यु विनयति । अमूर्तेति किम् ? श्लेष्माणं विनयति । आष्य इति किम् ? बुद्ध्या विनयति। .
शदेः शिति । ३।३ । ४१ । शिद्विषयाच्छदेः कर्तर्यात्मनेपदं भवति । शीयते । शितीति किम् ? शेत्स्यति ।
म्रियतेरद्यतन्याशिषि च । ३ । ३ । ४२ । .अद्यतनी विषयादाशीविषयाच्छिद्विषयाच्च म्रियतेः कर्तर्यात्म, नेपदं भवति । अमृत अमृषाताम् अमृषत । मृषीष्ट । म्रियते । नियेत । म्रियताम् । अनियत । अन्यत्र ममार ।