________________
( २२७ )
निविशः । ३ । ३ । २४ । निपूर्वाद् विशेरात्मनेपदं भवति । निविशते । उपसर्गादस्योहो वा । ३ । ३ । २५ । उपसर्गपूर्वाभ्यामाभ्यां कर्तर्यात्मनेपदं वा भवति । विपर्यस्यति, विपर्यस्यते । समूहति, समूहते ।
उत्स्वराद् युजेरयज्ञतत्पात्रे | ३ | ३ | २६ | उत्पूर्वात् स्वरान्तोपसर्गपूर्वाच्च युजेः कर्तर्यात्मनेपदं भवति, न चेद् यज्ञे यत् पात्रं तद्विषयो युज्धात्वर्थः । उद्युक्ते । उपयुङ्क्ते । उत्स्वरादिति किम् ? संयुनक्ति । अयज्ञतत्पात्र इति किम् ? द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ।
परिव्यवात् क्रियः । ३ । ३ । २७ ।
एभ्यः क्रियः कर्तर्यात्मनेपदं भवति । परिक्रीणीते । विक्रीणीते । अवक्रीणीते । उपसर्गादित्येव उपरि क्रीणाति ।
परावेर्जेः । ३ । ३ । २८ ।
आभ्यां परात् जयतेः कर्तर्यात्मनेपदं भवति । पराजयते । विजयते । उपसर्गादित्येव बहुवि जयति वनम् ।
समः क्ष्णोः । ३ । ३ । २९ ।
सम्पूर्वात् क्ष्णौतेः कर्तर्यात्मनेपदं भवति । संक्ष्णुते शस्त्रम् । समिति किम् ? क्ष्णौति । उपसर्गादित्येव आयसं क्ष्णौति
1
1