________________
( २२६)
. व्यञ्जनादेर्नामधातोद्वित्वमाज एकस्वरोंऽशो यथेष्टं प्रथमाद द्विर्भवति । पुत्रमिच्छति पुत्रीयति, पुत्रीयितुमिच्छति पुपुत्रीयिषति, पुतित्रीयिषति । पुत्रीयियिषति । पुत्रीयिषिषति ।
यिः सन् वेयः । ४ । १ । ११ । द्वित्वमाज ईयः सन् यिश्च वा विर्भवति । ईयियिषति । ईयिषिषति । प्रियमाचष्टे प्रापयति, प्रापयितुमिच्छति पिप्रापयिपति, प्रापिपयिषति, प्रापयियिषति, प्रापयिषिषति । पुनः पुनः भवन्तमिच्छन्तं प्रयुयुक्षते अर्थात् पुनः पुनः बुभूषन्तं प्रयुयुक्षते इत्यत्र यङ् सन् णिग् सन् इति प्रत्ययचतुष्टयान्तस्य बोभूयिषयिषति द्वित्वे कृते पुनः द्वित्वं न भवतीत्येकमेव रूपम् । पुनः पुनः भवन्तं प्रयुयुक्षते इति यणिच्सन्नन्तस्य बोभूययिषति ।
इति तिवावन्तप्रत्ययमाला समाता ।
16