________________
( ६२४ )
श्लाघासादनयोः रेख्यति । द्रवस् परिताप-परिचरणयोः द्रवस्यति । तिरम अन्तर्धी तिरस्यति । अगद् नीरोगत्वे अगद्यति । उरस् बलार्थे उरस्यति । तरण् गतौ तरण्यति । पयस् प्रस्रुतौ पयस्यति । सम्भूयस् प्रभूतभावे सम्भूयस्यति । अम्बर् सम्भर् संभरणे अम्बर्यंति, सम्भर्यति । आकृतिगणोऽयम् ।
इति कण्वादिगणः समाप्तः ।
अथ प्रत्ययमाला |
-0-CAAAAAD
कण्डूयितुमिच्छतीति सनि ' सन्यङ: ' इति एकस्वरस्या
aagri
कण्ड्वादेस्तृतीयः । ४ । १।९।
कण्ड्वादेर्द्वित्वभाज एकस्वरोंऽशः तृतीय एव द्विर्भवति । कण्डूयियिषति । असूयियिषति ।
नाम्नोद्वितीयाद् यथेष्टम् । ४ । १ । ७ । स्वरादेर्नामधातोद्वित्वभानो द्वितीयादारभ्यैकस्वरोंऽशो यथेष्टं द्विर्भवति । अश्वमिच्छति अश्वीयति । अश्वी यितुमिच्छति अशिश्वीयिषति, अश्वीयियिषति, अश्वीयिषिषति ।
अन्यस्य । ४ । १ । ८।