SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ( ६२४ ) श्लाघासादनयोः रेख्यति । द्रवस् परिताप-परिचरणयोः द्रवस्यति । तिरम अन्तर्धी तिरस्यति । अगद् नीरोगत्वे अगद्यति । उरस् बलार्थे उरस्यति । तरण् गतौ तरण्यति । पयस् प्रस्रुतौ पयस्यति । सम्भूयस् प्रभूतभावे सम्भूयस्यति । अम्बर् सम्भर् संभरणे अम्बर्यंति, सम्भर्यति । आकृतिगणोऽयम् । इति कण्वादिगणः समाप्तः । अथ प्रत्ययमाला | -0-CAAAAAD कण्डूयितुमिच्छतीति सनि ' सन्यङ: ' इति एकस्वरस्या aagri कण्ड्वादेस्तृतीयः । ४ । १।९। कण्ड्वादेर्द्वित्वभाज एकस्वरोंऽशः तृतीय एव द्विर्भवति । कण्डूयियिषति । असूयियिषति । नाम्नोद्वितीयाद् यथेष्टम् । ४ । १ । ७ । स्वरादेर्नामधातोद्वित्वभानो द्वितीयादारभ्यैकस्वरोंऽशो यथेष्टं द्विर्भवति । अश्वमिच्छति अश्वीयति । अश्वी यितुमिच्छति अशिश्वीयिषति, अश्वीयियिषति, अश्वीयिषिषति । अन्यस्य । ४ । १ । ८।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy