________________
(२१९) अङ्गाद् निरसने णिङ् । ३ । ४।३८ ।
अङ्गवाचिनः कर्मणो निरसनेऽर्थे णिङ् वा भवति । हस्तं निरस्यति हस्तयते ।
पुच्छादुत्परिव्यसने । ३ । ४ । ३९ । पुच्छात् कर्मण उदसने पर्यसने व्यसने असने चार्थे णिक वा भवति । पुच्छमुदस्यति पर्यस्यति व्यस्यति उत्पुच्छ्यते । परिपुच्छयते । विपुच्छयते । पुच्छयते ।
भाण्डात् समाचितौ । ३.। ४ । ४० । भाण्डात् कर्मणः समाचितावर्थे णिङ् वा भवति । भाण्डं समाचिनोति सम्भाण्डयते । एवं परिभाण्डयते । 'परिधानार्जने चीवरादपि वक्तव्यः ' चीवरं परिधत्ते परिचीवरयते । संचीवरयते।
तपसः क्यन् । ३।४।३६। अस्मात् कर्मणः कृतावर्थे क्यन् भवति । तपः करोति तपस्यति । - नमोवरिवश्चित्रकोऽर्चासेवाऽऽश्चर्ये । ३ । ४ । ३७।
एभ्यः कर्मभ्यो यथासङ्ख्यमर्चादिषु क्यन् वा भवति । नमः अर्चा करोति नमस्यति । वरिवस्यति विजयधर्मसूरि सिंहः। चित्रं करोति चित्रीयते । ......
क्षुत्तुड्गर्धेऽशनायोदन्यधनायम् । ४।३।११३ । ।