________________
( २१७ भकवयत् । कवयाञ्चकार । कवीयात् । कवयिता । अकवयिष्यत् । भकवयीत् । गल्भते । क्लीबते । होडते । पय इवाचरति . .
सो वा लुक् च ।३।४।२७। सकारान्तात् कर्तुरुपमानवाचिनो नाम्न आचारार्थे क्यङ् वा भवति, तद्योगे सो वा लुक् च । पयस्यते, पयायते । रास्यते, यशायते । चन्द्रमस्यते, चन्द्रमायते।
__ क्यङ् । ३।४।२६ । कर्तुरुपमानवाचिन आचारार्थे क्यङ् वा भवति । हंस इवाचरति हंसायते । . ओजोऽप्सरसः ।३।४।२८ । . .
आभ्यां कर्तुरुपमानाभ्यामाचारार्थे क्यङ् भवति वा, सश्च लुक च । ओजस्वीवाचरति ओजायते । अप्सरायते ।
व्यर्थे भृशादेः स्तोः । ३ । ४ । २९ । कर्तुरुपमानाद् भृशादेर्नाम्नः च्च्यर्थे क्यङ् वा भवति । यथासम्भवं स्तोः लुक् च । अभूततद्भावश्च्व्यर्थः । अभृशो भृशो भवति भृशायते । उन्मनायते । अवेहत् वेहद् भवति वेहायते । कर्तुरित्येव अभृशं भृशं करोति । च्यर्थ इति किम् भृशो भवति ।
डा-लोहितादिभ्यः पित् । ३ । ४ । ३० ।
डाजन्तेभ्यो लोहितादिभ्यश्च कर्तुः च्यर्थे षित् क्यङ् भवति । पटपटायते, पटपटायति । लोहितायते, लोहितायति ।