________________
(२१४ ) अथ नामधातुप्रक्रिया।
द्वितीयायाः काम्यः । ३ । ४ । २२ । . द्वितीयान्ताद् नाम्न इच्छार्थे काम्यः प्रत्ययो वा भवति । इदमिच्छतीति इदंकाम्यति । इदंकाम्येत् । इदंकाम्यतु । ऐदंका• म्यत् । इदकाम्याञ्चकार । इदकाम्य्यात् । इदकाम्यिता अत्र 'योऽशिति ' इति यस्य लुग् न धातोर्व्यञ्जनात् परस्य यस्याभावात् । इदंकाम्यिष्यति । ऐटंकाम्यिष्यत् । ऐदंकाम्यीत् । पुत्रमिच्छति पुत्रकाम्यति । अपुत्रकाम्यत् । पुत्रकाम्याञ्चकार। पुत्रकाम्यिता । अपुत्रकाम्यीत् । स्वः इच्छति स्वःकाम्यति । दिवमिच्छति धुकाम्यति । अधुकाम्यीत् । मामिच्छति मत्काम्यति । युष्मानिच्छति युष्मत्काम्यति । राजकाम्यति । धूःकाम्यति । अधूःकाम्यीत् । भवत्काम्यति । एककाम्यति । धनकाम्यति । स्वस्तिकाम्यति । हविष्काम्यति । सर्पिष्काम्यति । धनुष्काम्यति 'नामिनस्तयोः ष: ' इति षः । तेजस्काम्यति । श्रेयस्काम्यति' रोः काम्ये ' इति सः ।
अमाव्ययात् क्यन् च ।३ । ४।२३ । मकारान्तं नामाव्ययं च वर्जित्वा द्वितीयान्ताद नाम्न इच्छार्थे क्यन् काम्यश्च वा भवतः । पुत्रमिच्छति इति क्यनि