SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ( २१३ ) मामोति मामूतः मामवति । मामवीमि मामोमि मामूक: मामूमः । हौ मामूहि । अमामवीत्, अमामोत् । अमामावीत्, अमामवीत् । तूर्वी थूर्वी दूर्वी धूर्वी हिंसायाम् । तोतूर्वीति । रालुकः । ४ । १ । ११० । रकारात् परयोः च्छ्वोरनुनासिकादौ क्वौ धुडादौ च प्रत्यये परे लुग् भवति । तोतोर्ति तोतूर्त : तोतूर्वति । अतोतूर्वीत्, अतोतोः । एवं तोथूर्वीति, तोथोर्ति तोथूर्तः तोथूर्वति । दोदूर्वी ति दोदोर्ति । मूर्च्छ - मोमूच्छति, मोमोर्ति मोमूर्तः । मोमूच्छत मोमो । मोमूर्हि । अमोमूच्छत्, अमोमोः । मोमूच्र्छाञ्चकार अमोमूच्छत् । 1 इति यङ्लुबन्तप्रक्रिया समाप्ता ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy