SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ( २११ ) 1 रिष्ट । आरारिषम् आरारिष्व आरारिष्म । अरियृ इत्यस्य रूपाणि- अरियरीति, अरियर्ति अरियतः अरिति । अरियृयात् ! अरियरीतु, अरियर्तु । आरियरीत्, आरियः आरियृताम् आरियरुः । अरियराञ्चकार । अरिट्रियात् । अरियरिता । अरियरिष्यति । आरियरिष्यत् । आरियारीत् । गृह ग्रहणे । जरिगृहीति, जरीगृहीति, जर्गृहीति, जरिगर्दि, जरीगर्दि, जर्गर्दि । जरिगृढः, जरीगृढः, जर्गृढः । जरिगृहति, जरीगृहति, जगृहति । जरिगृह्यात् जरीगृह्यात्, जर्गृह्यात् । जरिगृहीतु, जरीगृहीतु, जर्गृहीतु, जरिगर्द, जरीगर्द, जर्गर्छु । हौ जरिगृढि, जरीगृदि, जर्गृढि अजरिगृहीत्, अजरीगृहीत्, अजगृहीत्, अजरिघ, अजरीघर्ट्, अजर्ट् । जरिगर्हाञ्चकार । जर्गृह्यात्, जरिगृह्यात्, जरीगृह्यात् । जरिगर्हिता, जरीगर्हिता, जर्गर्हिता । अजरिगर्हित्, अजरीगहींत्, अजर्गहींत् । ग्रह् उपादाने इत्यस्यापि य्वृद्भवनादेवमेव । गृधू अभिकाङ्क्षायाम् । जरिगृधीति, जरीगृधीति, जगृधीति, रिद्धि, जरीगर्दिव, जर्गद्धि । जरिगृद्धः, जरीगृद्धः, जगृद्धः । जरिगृधति, जरीगृधति जर्गृधति । जरिगृध्यात्, जरीगृध्यात् नर्गृध्यात् । जरिगृधीतु, जरीगृधीतु, जर्गृधीतु, जरिगद, जरीग, जर्ग । अजरिगृवीत, अजरीगृधीत्, अजर्गृधीत्, अजरिधर्त, अजरीघर्त, अजर्वर्त । अजरिघाः, अजरीघाः, अजर्घाः, अजरिघर्त् इत्यादि । जरिगर्वाञ्चकार, जरीगर्वाञ्चकार, जर्गञ्चकार । जरिगर्धिता, जरीगर्धिता, जर्गर्धिता । जरिगर्धि 7
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy