________________
(२.१०). अचाकीर्ताम् अचाकरः । चाकराञ्चकार । चाकीर्यात् । चाकरिता, चाकरीता । चाकरिष्यति, चाकरीष्यति । अचाकरिष्यत् , अचाकरीष्यत् । अचाकारीत् ।त–तातरीति, तातति तातीतः । तातीर्यात् । तातरीतु, ताततु । अतातरीत् , अतातः । तातराञ्चकार । तातीर्यात् । तातरीता, तातरिता । तातरीष्यति, तातरि• ष्यति । अतातारीत् । ऋ- यलुपि द्वित्वे पूर्वस्य ऋतोऽत्त्वे 'रिरौ च लुपि' इति रागमे अर इति रूपम् ; रिरी आगमे च अरिऋ, अरीऋ तत्र 'पूर्वस्यास्वे स्वरे' इतीयादेशे अरिय । अत्र केचिदियादेशं नेच्छन्ति इति यत्वे अर्य इति रूपं भवति ततो विभक्तिः । स्वमते तु अर-अरिय-इत्येतयोः विभक्तौ रूपाणि लिख्यन्ते अररीति, अरति अरतः। अन्ति प्रत्यये अर+अन्ति इति स्थिते — इवर्णा देः' इति रत्वे — रो रे लुक् ' इति रो लुकि पूर्वस्य दीर्घत्वे च आरति । अररीषि, अरर्षि अरृथः अथ । अररीमि, अरर्मि अरवः अरमः । अग्र्यात् अरयाताम् अयुः । अररीतु, अरर्तु, अरृतात् अर॒ताम् आरतु । अरहि, अरृतात् अर॒तम् अर॒त । अरराणि अरराव अरराम । आररीत् , आरः आरताम् आररुः । आररीः, आरः आरतम् आरत । आररम् आरव आरम । अरराञ्चकार, अरराम्बभूव, अररामास । आरियात् । रिः शक्याशीर्ये' इति रिः ‘रो रे लुक् ' इति लुग्दीक्षै च । अररिता । अररिष्यति । आररिष्यत् । आरारीत् आरारिष्टाम् आरारिषुः । आरारीः आरारिष्टम् आरा