SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ (२०९ ) , 1 13 नोनवीति, नोनोति । अनोनवीत्, अनोनोत । अनोनावीत । हाक्— जहेति, जहाति ' न हाको टुपि ' इति पूर्वमात्त्वं न । जहीतः जहति । जहीयात् । जहेतु, जहातु । अजदेत्, अजहात् अजहीताम् अजहुः । जहाञ्चकार । जहीयात् । जहिता ॥ जहिष्यति । अजहासीत् । दा-दादेति, दादाति दात्तः दादति । दादेषि, दादासि दात्यः । दाद्यात् । । दादेतु, दादातु, दात्तात् दात्ताम् । देहि, दात्तात् दात्तम् दात्त । अदादेत्, अदादात् अदात्ताम् अदादुः । दादाञ्चकार | दादेयात् । दादिता । दादष्यति । अदादात् । दूधे- दाधेति, दाधाति । दाध्यात् । दाधेतु, दाधातु । धेहि | अदाधेत्, अदाधात् अधात्ताम् अदाधुः । दावाञ्चकार । दाधेयात् । अदाधात्, अदाधासीत् । दैव शोधने दांबू लवने दादाति, दादेति । दादीयात् । दादेतु, दादातु | दादीहि । अदादेत्, अदादात् । अदादासीत् । स्वप्-यङ्लुप्यपिं य्वृति सोषुपीति, सोषोप्ति सोषुप्तः सोषुपति । सोषुप्यात् । सोषुपीतु, सोषोन्तु । असोषुपीत्, असोषोप् । सोषुपाञ्चकार । सोप्यात् । सोषुपिता । सोषुपिष्यति । असोषुपिष्यत् । असोषोपीत् । केचिद् वृतं नेच्छन्ति तन्मते सास्वप्ति । सास्वप्यात् । सास्वन्तु, सास्वपीतु । असास्वप्, असास्वपीत् । सास्वपाञ्चकार । सासुप्यात् । सास्वपिता । असास्वापीत्, असास्वपीत् । कॄ विक्षेपे - चाकरीति, चाकर्ति चाकीर्तः चाकिरति । चाकीर्यात् । चाकरीतु, चाकर्तु, चाकीर्तात् । चाकीहि । अचाकरीत्, अचाकः 1 1 14
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy