________________
( २०८ )
अजङ्घनीत् ।
अजङ्घनीत्, अजङ्घन् अजङ्घताम् अजङ्घ्नुः । जङ्घनाञ्चकार । ये तु ' यमिरमि -' इति लुगभावं क्ङिति च अहन्पञ्चमस्य ' इति हन्तेरपि दीर्घत्वमिच्छन्ति तन्मते तसि जङ्घान्तः । जङ्घान्थः । हौ जङ्घांहि इत्याद्यपि भवति । आशिष वध्यात् । अद्यतन्याम् अवधीत् प्रकृतिग्रहणे यङ्लुपोऽपि ग्रहणात् । चर भक्षणे चञ्चुरीति, चञ्चूर्ति चञ्चूर्तः चञ्चुरति । चञ्चूर्यात् । चञ्चुरीतु, चञ्चू । चञ्चूर्हि | अचञ्चुरी, अचञ्चूः । चञ्चुराञ्चकार । चञ्चूर्यात् । अचञ्चुरीत् । स्कुदु - चोस्कुन्दीति, चोस्कुन्ति चोस्कुन्तः चोस्कुन्दति । चोस्कुन्द्यात् । चोस्कुन्दी - तु, चोस्कुन्तु । चोस्कुन्दधि । अचोस्कुन्दीत्, अचोस्कुन् अचोस्कुन्ताम् अचोस्कुन्दुः । अचोस्कुन्दीः, अचोस्कुन् । चोस्कुन्दाञ्चकार । चोस्कुन्दिता । अचोस्कुन्दीत् । खन् चन्ति चङ्खनीति | चङ्खातः ' आः खनिसनिजनः ' इत्याः । चङ्खनति । चङ्खनीषि, चसि चङ्खायः चङ्क्षाय । चङ्खनीमि, चन्मि चन्वः चङ्खमः । ' ये नवा ' चङ्खन्यात् चङ्खायात् । चङ्खनीतु, चङ्खन्तु, चङ्खातात् चङ्खाताम् चनतु । चङ्खाहि । अचलनीत्, अचङ्खन् अचङ्खाताम् अचरूनुः । चङ्खनाञ्चकार । चन्यात् । चङ्खनितां । चनिष्यति । अचङ्खनीत्, अचङ्खानीत् । यु-योयवीति, योयोति योयुतः योयुवति । केचित्तु औत्त्वमपीच्छन्ति योयौति । योयुयात् । योयवीतु, योयोतु । अयोयवीत्, अयोयोत् । योयवाञ्चकार । अयोयावीत् । णु
1
7
1
१