SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ (२०७) . वर्वर्तु, वरीवर्तु। अवरिवृतीत , अववृतीत् , अवरीवृतीत , अवरिवर्त, अववत् , अवरीवत् । अवरिवृतीः, अववृतीः, अवरीवृतीः, अवर्व , अवरिवत् , अवरीवत् , अवरिवः, अवर्वः, अवरीवः । वरिवर्ताञ्चकार, वर्वर्ताञ्चकार, वरीवर्ताञ्चकार । वरिवृत्यात् , ववत्यात्, वरीवृत्यात् । वरिवर्तिता, वर्वर्तिता, वरीवर्तिता । वरिवर्तियति, वर्वतिष्यति, वरीवर्तिष्यति । अवरिवर्तिष्यत् , अवर्वतिष्यत् , अक्रीवर्तिष्यत् । अव रिवर्तीत् , अवर्वर्तीत् , अवरीवर्तीत् । वच्वनीवञ्चीति — वञ्चत्रंस-' इत्यादिना पूर्व नोऽन्तः, वनीवति । वनीवञ्चीषि, वनीवसि । वनीवच्यात् । वनीवञ्चीतु, वनीवङ्क्तु । वनीवग्धि । अवनीवञ्चीत् , अवनीवन् । वनीवञ्चाञ्चकार । वनीवच्यात् । वनीवञ्चिता । वनीवञ्चिष्यति । अवनीवञ्चीत् । गम्ल- जङ्गमीति, जङ्गन्ति । जङ्गतः ‘यमिरमि' इत्यादिना मो लुक् । जङ्गमति । जङ्गमीषि, जङ्गंसि जङ्गथः जङ्गथ । जङ्गमीमि, जङ्गन्मि जङ्गवः जङ्गन्मः । जङ्गम्यात् । जङ्गमीतु, जङ्गन्तु । जङ्गहि । अजङ्गमीत् , अजङ्गन् । जङ्गमाञ्चकार । जङ्गम्यात् । जङ्गमिता । अजङ्गमीत् । हन्-वधेऽर्थे घ्नीः जेध्नेति, जेघ्नयीति । जेनीयात् । जेध्नेतु, जेघ्नयीतु । जेघ्नीहि । अजेघ्नयीत् , अजेध्नेत् । जेध्नयाञ्चकार । अजेघ्नायीत् । रधादन्यत्र गतौ जङ्घनीति, जङ्घन्ति जङ्घतः जनति । जङ्घनीषि, जासि जङ्घयः जय । जङ्घनीमि, जङ्घन्मि जङ्घन्वः जङ्घन्मः । जवन्यात् । जङ्घनीतु, जङ्घन्तु । हौ तु जहि ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy