________________
(२८) इस्वान्तादाबन्तात् स्त्रीदन्ताच्च परस्यामः स्थाने समादेशः स्याद् । जिन नाम् इति जाते
दीर्घो नाम्यतिसृचतसृपः । १।४। ४७ । तिसृचतसृषकारान्तरेफान्तवर्जितस्य शब्दसंबन्धिनः समानस्य दीर्घादेशः स्याद् नामि परे । जिनानाम् । सप्तम्येकवचने जिन ङि इति स्थिते ' अवर्णस्येवर्णादिनेति । सुत्रेण एत्वे जिने । जिनयोः । बहुत्वविवक्षायां जिन सु इति स्थिते 'एट बहुस्भोसि' इत्यनेनैत्वे कृते । - नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य
सः शिड्नान्तरेऽपि । २ । ३ । १५ । नाम्यन्तादन्तस्थात् कवर्गाच्च परस्य पदमध्ये स्थितस्य विहितस्य कृतसंबन्धिनो वा सकारस्य षकारादेशः स्याद् , शिटा नकारेण च व्यवधानेऽपि । जिनेषु । संबोधनविवक्षायामेकवचने जिन सि इति स्थिते । - अदेतः स्यमोलक् । १ । ४ । ४४ ।
. आमंत्रणार्थे वर्तमानादकारान्तादेकारान्ताच परयोः स्यमोः लुक् स्याद् । हे जिन । हे जिनौ । हे जिनाः । एवम् अजित संभवादीनामपि रूपाणि वेदितव्यानि । अकारान्तसादीनां तु विशेषः -पर्वः । सवौं । सर्व जस् इति स्थिते ।