________________
( २७ )
f अवर्णस्येवर्णादिनेति सूत्रेण एत्वे कृते जिनेन । जिन भ्याम् इति स्थिते ' अत आः स्यादौ इत्यादिना दीर्घेकृते जिनाम्याम् । बहुत्वविवक्षायां जिन भिस् इति स्थिते ।
'
भिस ऐस् | १ | ४ । २ ।
अकारात् परस्य भिस ऐसादेशः स्याद् । ' ऐदौत सन्ध्यक्षरैः' इति जिनैः । चतुर्थ्येकवचने जिन ङे इति स्थिते
ङेङस्योर्यातों । १ । ४ । ६।
अकारात् परयोः स्यादिसंबन्धिनोर्डेडस्योः स्थाने यथासंख् य आत् इत्यादेशौ स्तः । ' अत आ ' इत्यादिसुत्रेण दीर्घे जिनाय । जिनाम्याम् । बहुत्वविवक्षायां जिन भ्यस् इति स्थिते
।
एद् बहुभोसि । १ । ४ । ४ ।
.
विषये सकारादौ मकारादौ ओसि च परेऽकारस्यैकारः स्याद् | जिनेभ्यः । पञ्चम्येकवचने जिन ङसि इति स्थिते 'डेडस्योर्यातौ ' इत्यनेन आति कृते दीर्घे च जिनात् । जिनाभ्याम् । जिनेभ्यः । षष्ठ्येकवचने जिन स इति स्थिते 'टाङस्योरिनस्यौ' इत्यनेन स्यादेशे जिनस्य । जिन ओम् इति स्थिते 'एबहुभोसि' इत्यनेन एकारे ' एदैतोऽयाय ' इत्ययादेशे जिनयोः । षष्ठीबहुवचने जिन आम् इति स्थिते ।
ह्रस्वापश्च । १ । ४ । ३२ ।