________________
( २६ )
इत्यनेन विसर्गे सति जिनः इति सिद्धम् । द्वित्वविवक्षायां जिन औ - जिनौ । बहुत्वविवक्षायां जिन जस् इति स्थिते, जकारो जसीति विशेषणार्थः । जिन असू
लुगस्यादेत्यपदे । २ । १ । ११३ ।
अपदादावकारे एकारे च परेऽकारस्य लुक् स्याद् । इति अकारस्य लुचः प्राप्तौ
T
अत आः स्यादौ जस्भ्याम्ये । १ । ४ । १ । स्यादौ जसि भ्यामि यकारे च परेऽकारस्याकारः स्यात् । इत्यनेन बाघनादकारस्य आकारे कृते दीघविसर्गों जिना: । द्वितीयैकवचने जिन अम् इति स्थिते —
समानादमोऽतः । १ । ४ । ४६ ।
समानात् परस्यामोऽकारस्य लुक् स्याद् । जिम्, जिनौ । बहुत्वविवक्षायां जिन शस् इति स्थिते
______
शसोता स नः पुंसि । १ । ४ । ४९ । शस्संबन्धिनोऽकारेण सह पूर्वसमानस्यासन्नो दीर्वादेशः स्याद्, तत्संनियोगे च पुंलिङ्गविषये शसः सकारस्य नकारादेशः स्याद् । जिनान् । तृतीयैकवचने जिन टा इति स्थिते
टाङसोरिनस्यौ । १ । ४ । ५ ।
अकारात् पस्योः स्याद्योः टाङसोर्यथासंख्यमितस्यौ स्याताम् ।