________________
कपने प्रवर्तते स स्वार्थस्त्वतलायमिन्यङ्ग्यः जात्यादिरूपः । द्रव्यं तदाश्रयीभूतं घटादिरूपम् । लिङ्ग पुंस्त्वादि । संख्या एक त्वादिका । शक्तिः कर्तृत्वादिरूपा । द्योत्योऽर्थः समुचयादिरूपः । तद्वच्छब्दरूपं धातुविभक्तिवाक्यवर्जितं नामसंज्ञं स्याद् । नाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति- .
सि
भ्याम्
भिस्
ओस्
.. षष्ठी
एकवचनम्, . द्विवचनम्, बहुवचनम् , औ
प्रथमा ओ
शस् द्वितीया
तृतीया भ्याम भ्यस्
चतुर्थी
पञ्चमी आम्
सप्तमी औ
जस् संबोधनम् तत्राकारान्तपुंलिङ्गो जिनशब्दः । जिन सि । इति स्थिते इ इत्यस्य इत्संज्ञायां सत्याम् ।
सो रुः । २ । १ । ७२ । पदान्ते वर्तमानस्य सकारस्य रुरित्यादेशः स्याद् । उकारः 'रोयः । इत्यत्र विशेषणार्थः । ततः 'रः पदान्ने विसर्गस्तयोः ।
ओस
सुप्