SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कपने प्रवर्तते स स्वार्थस्त्वतलायमिन्यङ्ग्यः जात्यादिरूपः । द्रव्यं तदाश्रयीभूतं घटादिरूपम् । लिङ्ग पुंस्त्वादि । संख्या एक त्वादिका । शक्तिः कर्तृत्वादिरूपा । द्योत्योऽर्थः समुचयादिरूपः । तद्वच्छब्दरूपं धातुविभक्तिवाक्यवर्जितं नामसंज्ञं स्याद् । नाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति- . सि भ्याम् भिस् ओस् .. षष्ठी एकवचनम्, . द्विवचनम्, बहुवचनम् , औ प्रथमा ओ शस् द्वितीया तृतीया भ्याम भ्यस् चतुर्थी पञ्चमी आम् सप्तमी औ जस् संबोधनम् तत्राकारान्तपुंलिङ्गो जिनशब्दः । जिन सि । इति स्थिते इ इत्यस्य इत्संज्ञायां सत्याम् । सो रुः । २ । १ । ७२ । पदान्ते वर्तमानस्य सकारस्य रुरित्यादेशः स्याद् । उकारः 'रोयः । इत्यत्र विशेषणार्थः । ततः 'रः पदान्ने विसर्गस्तयोः । ओस सुप्
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy