________________
(२१) . सैष को महात्यागी सैष मीमो महाबलः । १। बाहुलकादपि किञ्चिज्ञातव्यम् , तदुक्तम्कचित् प्रवृत्तिः कचिदमवृत्तिः कचिद् विभाषा कचिदन्यदेव विविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥१॥ अनुक्तं सिद्धहेमव्याकरणादवसंयम् ।
इति विसर्गसन्धिः
अथ विभक्तिर्निगद्यते
स्त्यादिविभक्तिः । १।१ । १९ । अत्र स् इति त्यक्तानुबन्धस्य सेर्गहणम्, तीति त्यक्तानुबन्धस्य तिव् इत्यस्य ग्रहणम् , स्यादयः सुप्पर्यन्तास्तिवादयः स्यामहिपर्यन्ताश्च विभक्तिसंज्ञाः स्युः। ... तदन्तं पदम् । १।१।२०। स्याद्यन्तं त्याद्यन्तं च नाम पदसंज्ञं स्याद् ।
___ अधातुविभक्तिवाक्यमर्थवन्नाम । . नाम्नोऽर्थो द्विविधः-बाच्यो द्योत्यश्च । तत्र वाच्योऽर्थः 'स्वार्थद्रव्यलिङ्गसंख्याशक्तिभेदात् पञ्चप्रकारः यमाश्रित्य शब्दोऽर्थः