SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ( १९६ ) तिः संशयप्रतीकारे । ३ । ४ । ६ । संशयप्रतीकारार्थात् कितः स्वार्थे सन् भवति । विचिकित्सति मे मनः । व्याधिं चिकित्सति । अन्यत्र केतयति । अव्याप्यस्य मुचेर्मोग् वा । ४ । १ । १९ । अकर्मकस्य मुचेः सादौ सनि मोग् वा भवति, न च द्विः । मोक्षति - ते । मुमुक्षति - ते । व्याप्ये सति तु मुमुक्षति वत्सम् । मिमीमादामित् स्वरस्य । ४ । १ । २० । 1 एषां दासज्ञानां च स्वरस्य सादौ सनि परे इत् भवति, न च द्विः । मित्सति । मित्सते । मित्सते । दित्सति, दित्सते । धित्सति, सिते । राधेर्वधे । ४ । १ । २२ ॥ हिंसार्थस्य राधातोः स्वरस्य इर्भवति सादौ सनि । प्रतिरित्सति । वध इति किम् । आरिरात्सति गुरुम् । इति सन्नन्तप्रक्रिया समाप्ता ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy