SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ( १९० ) रज्ञधातोरुपान्त्यस्य नो णौ परे लुगू भवति, मृगाणां क्रीडायाम् । रजयति मृगं व्याधः । अरीरजत् । वा ष्टष्टः । ४ । १ । ६६ । अनयोर्धात्वोरसमानलोपे ङपरे णौ द्वित्वे सति पूर्वस्याद् वा भवति । अववेष्टत्, अविवेष्टत् । अचचेष्टत्, अचिचेष्टत् । स्वपधातोः स्वापयति । अद्यतन्याम्--- स्वपेर्यङ्के च । ४ । १ । ८० । स्वप्वातोर्यङि ङे किति च सस्वरान्तस्था वृद् भवति । असूपत् । सोषुप्यते । सुप्यते । विश्वाययति । 1 श्वेर्वा । ४ । १ । ८९ । विधातोः सस्वरान्तस्था ङपरे सन्परे च णौ विषये वृढ़ वा भवति । अशूशवत्, अशिश्वयत् । इंक् स्मरणे । इण्क् गतौणावज्ञाने गमुः । ४ । ४ । २४ । अज्ञानार्थे वर्तमानयोः इणिकोः णौ गम्वादेशो भवति । अधिगमयति प्रियम् । अध्यजीगमत् । गमयति । अजीगमत् । ज्ञाने तु प्रत्याययति शब्दोऽर्थम् । 1 इति णिगन्तप्रक्रिया |
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy