SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ( १८९) चहणः शाठ्ये । ४ । २ । ३१ । शाठ्यार्थे वर्तमानस्यास्य णिचि णौ हस्वो भवति, भिणम्परे । वा दीर्घः । चहयति । अचहत् । अचाहि, अचहि । चाहं चाहम् , चहं चहम् । - ज्वल-हल-लाल-ग्ला-स्ना-वनूवमनमोऽनुपसर्गस्य वा । ४।२। ३२ । उपसर्गरहितानामेषां णौ हस्वो वा भवति । ज्वलयति, ज्वालयति । मलयति, ह्यालयति । क्नूयि शब्दे । वोः प्वव्यअने लुक् । ४ । ४ । १२१ ।.. पौ यवर्जव्यञ्जनादौ च परे बोलुंग भवति । क्नोपयति । अचुक्नुपत् । क्ष्मापयति । अचिक्ष्मपत् । - रभोऽपरोक्षाशवि । ४ । ४ । १०२ । रभेः स्वरात् परो नोऽन्तो भवति, परोक्षाशवर्ने स्वरादौ प्रत्यये । रम्भयति । अररम्भत् । परोक्षाशवयोः आरेभे । आरभते । - लभः। ४ । ४ । १०३। । ___ लभधातोः स्वरात् परो नोऽन्तो भवति, परोक्षाशवर्षे स्वरादौ प्रत्यये । लम्भयति । अललम्भत् । हि गतिवृद्धयोः । हाययति । अजीहयत् । स्मारयति । असिस्मरत् । दारयति । अदीदरत् । णौ मृगरमणे । ४ । २ । ५१।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy