________________
( १८९) चहणः शाठ्ये । ४ । २ । ३१ । शाठ्यार्थे वर्तमानस्यास्य णिचि णौ हस्वो भवति, भिणम्परे । वा दीर्घः । चहयति । अचहत् । अचाहि, अचहि । चाहं चाहम् , चहं चहम् । - ज्वल-हल-लाल-ग्ला-स्ना-वनूवमनमोऽनुपसर्गस्य
वा । ४।२। ३२ । उपसर्गरहितानामेषां णौ हस्वो वा भवति । ज्वलयति, ज्वालयति । मलयति, ह्यालयति । क्नूयि शब्दे ।
वोः प्वव्यअने लुक् । ४ । ४ । १२१ ।.. पौ यवर्जव्यञ्जनादौ च परे बोलुंग भवति । क्नोपयति । अचुक्नुपत् । क्ष्मापयति । अचिक्ष्मपत् ।
- रभोऽपरोक्षाशवि । ४ । ४ । १०२ ।
रभेः स्वरात् परो नोऽन्तो भवति, परोक्षाशवर्ने स्वरादौ प्रत्यये । रम्भयति । अररम्भत् । परोक्षाशवयोः आरेभे । आरभते ।
- लभः। ४ । ४ । १०३। । ___ लभधातोः स्वरात् परो नोऽन्तो भवति, परोक्षाशवर्षे स्वरादौ प्रत्यये । लम्भयति । अललम्भत् । हि गतिवृद्धयोः । हाययति । अजीहयत् । स्मारयति । असिस्मरत् । दारयति । अदीदरत् ।
णौ मृगरमणे । ४ । २ । ५१।