________________
(१८७) रुहो णौ पो वा भवति । रोपयति, रोहयति । अरूरुपत् ,. अरूरुहत् ।
पातेः । ४।२।१७। पाधाताणौँ लोऽन्तो भवति । पालयति । अपीपलत् ।
घो विधूनने जः । ४ । २ । १९ । विधूननार्थे वर्तमानस्य वाधातोः णौ जोऽन्तो भवति । पक्षेणोपवाजयति । उपावीवजत् ।
पाशाच्छासावेव्याह्वो यः।४।२।२०। एषां णौ परे योऽन्तो भवति । पाययति ।
के पिवः पीप्य् । ४।१।३३।। ण्यन्तस्य पाधातोः डे परे पीप्यादेशो भवति, न च द्विः । अपीप्यत् । शाययति । अशीशयत् । छाययति । अच्छिच्छयत् । साययति । असीषयत् । वाययति । अवीवयत्। व्याययति । अविव्ययत् । ह्वाययति ।
__णौ ङसनि । ४ । १ । ८८ । हवेगधातोः ङपरे सन्परे च णौ सस्वरान्तस्प.या य्वृद् भवति। 'भ्राजभास-' इत्यादिना वा हस्वे अजुहावत् , अजूहवत् ।
- स्फाय स्फा । ४ । २ । २२ । णौ स्फायः स्फावादेशो भवति । स्फावयति । अपिस्फवत् । घटादेहस्वो दीर्घस्तु वा भिणम्परे । ४।२।२४ ।