________________
( १८६ )
ऊद् दुषो णौ । ४ । २ । ४० । दुधातोरुपान्त्यस्य णौ परे उद् भवति । दूषयति । दूषयते । अदू दुषत् । ङे न ह्रस्व इत्यन्ये अदुदूपत् । दूप्यात् । चित्ते वा । ४ । २ । ४१ । चित्तकर्तृकस्य दुष्धातोरुपान्त्यस्य णौ वा उद् भवति । चित्तं दूषयति, दोषयति वा ।
णौ क्रीजीङः । ४ । २ । १० ।
1
एषां धातूनां णौ परे आद् भवति । क्रापयति । अचिक्रपत् । जापयति । अजीजपत् । अध्यापयति । अध्यापयते । अध्यापयताम् । अध्यापिपत् ।
सिध्यतेरज्ञाने । ४ । २ । ११ ।
अज्ञानार्थे वर्तमानस्य सिध्यतेः णौ आढ़ भवति । मन्त्रं साधयति । असीषधत् । अज्ञानादन्यत्र तपः तापसं सेवयति । चिस्फुरोर्नवा | ४ | २ | १२ |
अनयोणी आत् वा भवति । चापयति, चाययति । अत्रीचपत्, अचीचयत् । स्फारयति, स्फोरयति । अपिस्फरतू,
अपुस्फुरत् ।
वियः प्रजने । ४ । २ । १३ । गर्भाधानार्थे वर्तमानस्य वियो णौ आत्त्वं वा भवति । पुरो वातो गाः प्रवापयति, प्रवाययति । प्रावीवपत्, प्रावीवयत् । रुहः पः । ४ । २ । १४ ।