SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ( १७४) उपान्त्यऋवर्णस्य ङपरे णौ वा ऋभवति । अचीकृतत् , अचिकीर्तत् । श्रथण प्रतिहर्षे । पृथणू प्रक्षेपणे। पर्थयति । प्रथण प्रख्याने। छदण् संवरणे । चुदण् संचोदने । संचोदनं नोदनम् । चोदयति । चोदयाञ्चकार । अचूचुदत् । मिदुण् स्नेहने । मिन्दयति । छर्दण् वमने । छर्दयति । छर्दयाञ्चकार । अचच्छर्दत् । बुधुण हिंसायाम् । बुधयति । वर्धग् छेदनपूरणयोः । वर्धयति । गर्धण् अभिकाङ्क्षायाम् । गर्धयति । बन्ध बधण संयमने । बन्धयति । अबबन्धत् । बाधयति । बाधयाञ्चकार । अवीबधत् । छपुण् गतौ । ष्टूपण समुच्छ्राये। स्तूपयति । क्षपुण् क्षान्तौ । डिपण् क्षेपे । डप डिपुण् संघाते । शूर्पण माने । शूर्पयति । अशुशूर्पत् । डबु डिबुण क्षेपे । बु तुबुण् अर्दने । पुर्वण् निकेतने। यमण परिवेपणे । यमयति । अयीयमत् । व्ययण् क्षये । यत्रुण संकोचने । यन्त्रयति । यन्त्रयाञ्चकार । अययन्त्रत् । तिलण. स्नेहने । नलग् अपवारणे । क्षलण् शौचे। पुलण् समुच्छ्राये । बिलण् भेदे । तलण प्रतिष्ठायाम् । तुलण उन्माने । दुलण उत्क्षेपे । बुलण निमज्जने । मूलण रोहणे । कल किल पिलण क्षेपे । पलण रक्षणे । पालयति । पालयाञ्चकार । अपीपलत् । इलण् प्रेरणे । एलयति । एलयाञ्चकार । एल्यात् । ऐलिलत् । चलण् भृतौ । सान्त्वण सामप्रयोगे । धूशण कान्तीकरणे । लूषण हिंसायाम् । रुषण रोपे । रोषयति । रोषयाञ्चकार । रोष्यात् । अरूरुषत् । रक्षणे । भक्षण अदने । पक्षण परिग्रहे । पक्षयति । पक्षया
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy