SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ अथ क्रयादिगणः। शानुबन्धाः यादयः । डुक्रींगशू द्रव्यविनिमये । विनिमयः, परिवर्तः । क्रयादेः। ३।४। ७९ । क्रयादेः कर्तरि विहिते शिति भा भवति । क्रीणाति एषामीय॑ञ्जनेऽदः ' क्रीणीतः । भश्चातः ' क्रीणन्ति । क्रीणासि क्रीणीयः क्रीणीथ । क्रीणामि क्रीणीवः क्रीणीमः । क्रीणीते क्रीणाते क्रीणते । क्रीणीषे क्रीणाथे क्रीणीध्वे । क्रीणे क्रीणीवहे क्रीणीमहे । क्रीणीयात् क्रीणीयाताम् क्रीणीयुः । क्रीणीत क्रीणीयाताम् क्रीणीरन् । क्रीणातु, क्रीणीतात् क्रीणीताम् क्रीणन्तु । क्रीणीहि क्रीणीतम् क्रीणीत । क्रीणानि क्रीणाव क्रीणाम । क्रीणीताम् क्रीणाताम् क्रीणताम् । क्रीणीष्व क्रीणाथाम् क्रीणीध्यम् । क्रमणे क्रीणावहै क्रीणामहै। अक्रीणात् अक्रीणीताम अक्रीणन् । अक्रीणाः अक्रीणीतम् अक्रीणीत । अक्रीणम् अक्री-- णीव अक्रीणीम । अक्रीणीत अक्रीणाताम् अक्रीणत । अक्रीणीथाः अक्रीणाथाम् अक्रीणीध्वम् । अक्रीणि अक्रीणीवहि अक्रीणीमहि । चिक्राय चिक्रियतुः चिक्रियुः । चिक्रिये। क्रीयात् । ऋषीष्ट । क्रेतासि । क्रेतासे । वेष्यति । वेष्यते । अक्रेष्यत् । अवेष्यत । अझैषीत् । अष्टाम् अषुः । अक्रेष्ट अवेषाताम् अक्रेषत । सिंगर बन्धने । सिनाति । सिनीते । सिनीयात् । सिनीता
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy