________________
(१५८) गोत् । अक्षिणुत । चिक्षेण । चिक्षिणे । क्षिण्यात् । क्षेणिषीष्ट । क्षेणितासि । क्षेणिष्यति । क्षेणिष्यते । अक्षेणीत् । अक्षित । अक्षेणिष्ट । अक्षेथाः, अक्षेणिष्ठाः । ऋणूयी गतौ । अर्णोति अणुते । अर्णयात् । अण्वीत । अर्णोतु । अणुहि । अणुताम् । भार्णोत् । आMत । आनर्ण आनृणतुः आनृणुः । आनृणे । ऋण्यात् । अणिषीष्ट । अर्णितासि । अर्णितासे । अर्णिष्यति । अर्णिष्यते । आणिष्यत् । आणिष्यत । आणीत् आणिष्टाम्
आणिषुः । आर्व, आणिष्ट आर्थाः, आणिष्ठाः । तृणूयी अदने। तर्णोति । तणुते । तणुहि । तणुताम् । अतर्णात् । अतणुत । ततर्ण । ततृणे । तृण्यात् । तर्णिषीष्ट । तर्णिता । तर्णिष्यति, तर्णिष्यते । अतर्णिष्यत् । अतर्णिष्यत । अतीत् । अतर्त, भतर्णिष्ट । अतः, अतर्णिष्ठाः । घृणूयी दीप्तौ । घर्णोति । पर्णते । जघर्ण । जघृणे । घर्णिता । अघर्त, अघर्णिष्ट । अपाः ,
सर्णिष्ठाः । इति तनादिगणे उभयपदं समाप्तम् । अथात्मनेपदम्कयि याचने । वनुते । वन्वीत । वनुताम् । अवनुत । ववने वक्नाते क्वनिरे । वनिषीष्ट । वनिता । अवनिष्यत । अवत, अवनिष्ट । अवथाः, अवनिष्ठाः । मनूयि बोधने । मनुते मन्वाते मन्वते । मनुमहे, · मन्महे । मन्वीत मन्वीयाताम् मन्वीरन् । मबुताम् मन्वाताम् मन्वताम् । अमनुत । मेने मेनाते मेनिरे । मनिषीष्ट । मनिता । अमत, अमनिष्ट । अमथाः, अमनिष्ठाः । इत्यात्मनेपदं समाप्तम् । इति समाप्तः तनादिगणः ॥