SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ((890)) अथ रुधादिगणः । पानुबन्धा रुधादयः । रुक्षूंपी आवरणे । आवरणं व्यापित्वम् । रुधां स्वराच्छ्नो नलुक् च । ३ । ४ । ८२ । रुधादीनां स्वरात् परः कर्तरि विहिते शिति श्रो भवति, तद्योगे च प्रकृतेर्नो लुक् च यथासम्भवम् । शकारः शित्कार्यार्थः ॥ ङित्त्वाद् गुणाभावे नकारस्य णकारे तकारस्य च धकारे धातोर्धकारस्य दकारे रुणद्धि । अविति शिति नास्त्योर्लुक् ' इति अकारस्य लुकि रुन्धः । ननु अत्र णत्वं कथं न ? उच्यते ' म्नां धुडुर्गेऽन्त्योऽपदान्ते ' इत्यत्र ' म्नां ' इति बहुवचनत्वेन णत्वस्याप्यपवादभूतमिदं सूत्रमिति ज्ञाप्यते, तेनानेन नस्य न एव ॥ रुन्वन्ति । रुणत्सि रुन्धः रुन्ध । रुणद्मि रुन्ध्वः रुन्ध्मः । रुन्धे रुन्धाते रुन्धते । रुन्त्से रुन्धाये रुन्द्ध्वे । रुन्धे हे कुन्ध्महे । रुन्ध्यात् रुन्ध्याताम् रुन्ध्युः । रुन्ध्याः रुन्ध्यातम् रुन्ध्यात । रुन्ध्याम् रुन्ध्याव रुन्ध्याम । रुन्धीत रुन्धीयाताम् रुन्धीरन् । रुन्धीथाः रुन्धीयाथाम् रुन्धीध्वम् । रुन्धीय रुन्धीवहि रुन्धीमहि । रुणदधु रुन्धात् रुन्धाम् रुन्धन्तु । रुन्दूिध, रुन्दुधात् रुन्दूधम् रुन्दूव । रुणधानि रुणभाव रुणधाम । रुन्धाम् रुन्धाताम् रुन्धताम् । रुन्त्स्व रुन्धायाम् रुन्द्ध्वम् । रुणचै रुणवा वह रुधाम है | अरुणत् अरुन्वाम् अरुन्धन् । सेर्लोपे धस्य चं 1 ८
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy