________________
(११). सत्वे विसर्गे अरुणः, अरुन्धम् अरुन्ध । अरुणधम् असन्ध्य अरुन्ध्म । अरुन्द्ध अरुन्धाताम् अरुन्धत । अरुन्धाः अरुन्धाथाम् अरुन्द्ध्व म् । अरुन्धि अरुन्ध्वहि अरुन्ध्महि । रुरोध रुकधतुः । रुरोधिथ रुरोद्ध । रुरुधे । रुध्यात् । रुत्सीष्ट । रोद्धासिः। रोद्धासे । रोत्स्यति । रोत्स्यते । अरोत्स्यत् । अरोत्स्यता। ऋदित्वादद्यतन्यामङि अरुधत् अरुधताम् अरुधन् । पक्षे भरौत्सीत् अरौद्धाम् अरौत्सुः । आत्मनेपदे अरुध अरुत्साताम् अरुत्सत । रिचूंपी विरेचने । विरेचनं निःसारणम् । रिणक्ति रिक्तः रिञ्चन्ति । रिक्ते रिश्चाते. रिचते ।। रिञ्च्यात् । रिश्चीत । रिणक्तु । रिङ्क्ताम् । अरिण। अरिङ्क्त । रिरेच । रिरेचिथ, रिरेक्थ । रिरिचे । रिच्यात् । रिक्षीष्ट । रेक्तासि । रेक्तासे । रेक्ष्यति । रेक्ष्यते । अरेक्ष्यत् । अरेक्ष्यत । अरिचत् , अरैक्षीत् । अरिक्त । विचूंपी पृथाभावे । विनक्ति । विङ्क्ते । विन्च्यात् । विश्चीत । विवक्तु विक्ताम् । अविनक् । अविङक्त । विवेच । विवेचिथ, विवेक्थ। विविचे । विच्यात् । विक्षीष्ट । वेक्तासि । वेक्तासे । वेश्यति । वेक्ष्यते । अवेक्ष्यत् । अवेक्ष्यत । अविचत् , अवैक्षीत् । अविक्त । युपी योगे। युनक्ति युक्तः युञ्जन्ति । युङ्क्ते युञ्जाते युञ्जते । युङ्ग्यात् । युञ्जीत । युनक्तु । युङ्क्ताम् । अयुनक् । अयुङ्क्त । युयोज । युयुजे । युज्यात् । युक्षीष्ट । योक्तासि । योक्तासे । योक्ष्यति । योक्ष्यते । अयोक्ष्यत् । अयोक्ष्यत ।