SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ (१४८) जुडत् बन्धे । तुडत् तोडने । लुड थुड स्थुडत् संवरणे । वुडत् उत्सर्गे च । ब्रुड भ्रुडत् संघाते । दुड हुड त्रुडत् निमज्जने । चुणत् छेदने । चुणति । चुचोण । चुण्यात् । चुणिता । अचुणीत । डिपत क्षेपे । छुरत् छेदने । छुरति । अच्छुरत् । चुच्छोर । छुरिता । अछुरीत् । स्फुरत् स्फुरणे । स्फुरति । स्फुलत संचये च । इति परस्मैपदं समाप्तम् । __ अथात्मनेपदम् । कुंङ् कूत् शब्दे । कुवते । कुवेत । कुवताम् । अकुवत । चुकुवे । कुषीष्ट । कुतासे । कुष्यते । अकुष्यत । अकुत अकुपाताम् अकुषत । कुवते । कुवेत । चुकुवे । कुविता । गुरैति उद्यमे । गुरते । गुरिता । अगुरिष्ट । इति कुटादिगणः समाप्तः ।। पूंत व्यायामे । प्रियते । प्रियेत । प्रियताम् । अप्रियत । पत्रे पनाते पपिरे । पृषीष्ट । पर्तासे । परिष्यते । अपरिष्यत । अकृत । हड्तु आदरे । प्रायेणायमाङ्पूर्वः, आद्रियते । आद्रियेत । आद्रियताम् । आद्रियत । आदद्रे । आदृषीष्ट । आदर्तासे । आदरिष्यते । आदरिष्यत । आहत आहषाताम् आषत । धंस्तु स्थाने । ध्रियते । ध्रियेत । ध्रियताम् । अध्रियत । दधे । दधिषा धृषीष्ट । धर्ता । धरिष्यते । अधरिष्यत । अधृत । ओविनैति भयचलनयोः । उद्विजते । उद्विजताम् । उदविनत । उद्विविजे । उद्धेनिता । उद्वेनिष्यते । उदवेजिष्ट । ओलनेङ ओलस्नैति वीडे ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy