________________
पाम् अमुष्व अगुष्म । ध्रुत् गतिस्थैर्ययोः । ध्रुवति । अध्रुवत् । हुधाव । धूयात् । ध्रुता । ध्रुष्यति । अध्रुष्यत् । अध्रुषीत् अत्रुसाम् अध्रुषुः । अध्रुषीः अध्रुतम् अध्रुत । णूत् स्तक्ने । शुवति । नुवेत् । अनुवत् । नुनाव । नूयात् । नुविता । नुविष्यति। भनुविष्यत् । अनुवीत् 1 धूत् विधूनने । धुवति । धुवेत् । धुवताम् । अधुवत् । दुधाव दुधुवतुः दुधुवुः । धूयात् । धुविष्यति । अधुविष्यत् । अधुवीत् । कुचत् संकोचने । कुचति । चुकोच । कृचिता । व्यचत् व्याजीकरणे ।
व्यचोऽनसि । ४।१।८२ : व्यचेः सस्वरान्तस्था य्वृत् भवति, अस्वले क्ङिति प्रत्यये परे । विचति । विचेत् । विचतु । अविचत् । विव्याच विविचतुः विविचुः । विव्यचिथ विविचथुः विविच । विव्याच, विव्यच विविचिव विविचिम । विच्यात् । विचिता । विचिष्यति । अकिविष्यत् । अव्याचीत , अव्यचीत् । गुजत् शब्दे । गुजति । अगुजीत् । घुरत् प्रतीपाते । घुटति । घुटेत् । घुटतु । अधुटत् । शुकोट । घुटिता । घुटिष्यति । अघुटीत् । चुट छुट त्रुटत् छेदने । सुस्त कलहकर्मणि । मुटत् आक्षेपप्रमर्दनयोः । स्फुटत् विकसने । सिटति । पुस्फोटः । स्फुटिता । स्फुटिष्यति । अस्फुटिष्यत् । अस्फुटीत् । पुट छुठत् संश्लेषणे । कृडत् घसने । कुडत् बाल्ये च। गुडत् रक्षायाम् । गुडति । जुगोड । गुडिता । अगुडीत् ।