SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ( १४५ ) ,, 1 म । म्रक्ष्यति, मर्क्ष्यति । अम्रक्ष्यत्, अमर्त्यत् । अम्राक्षीत्, अमाक्षत्, अमृक्षत् । लिशं ऋषैत् गतौ । लिशति । अलिशत् । लिलेश । लिश्यात् । लेष्टा । लेक्ष्यति । अलेक्ष्यत् । अलिक्षत् । इषत् इच्छायाम् । इच्छति । इच्छेत् । इच्छतु । ऐच्छत् । इयेष ईषतुः ईषुः । इष्यात् । एष्टा, एषिता । एष - ष्यति । ऐषिष्यत् । ऐषीत् । मिषत् स्पर्द्धायाम् । वृहत् उद्यमे । वृहति । वृहत् । व । वृह्यात् । वर्हिता, वढ । वर्हिष्यति, वर्क्ष्यति । अवर्हिष्यत्, अवर्क्ष्यत् । अवहत् । अवृक्षत् अवृक्षताम् अवृक्षन् । तृहौ हौ स्तृहौ स्हौत् हिंसायाम् । तृहति । तृहेत् । तृतु । अतृहत् । ततर्ह । तृह्यात् । तर्हिता, तर्दा । तर्हिष्यति, तर्क्ष्यति । अतर्हिष्यत्, अतर्क्ष्यत् । अतर्हीत्, अतृक्षत् । तूंहेर्नलोपे तृहति । ततॄंह । तृह्यात् । तूंहिता, तृण्ढा । वृंहिष्यति, लुङक्ष्यति । अतृ॑हिष्यत्, अतृङ्क्ष्यत् । अर्तृहीत्, अताङ्क्षीत् । अथ कुटादिगणः । । कुटत कौटिल्ये । कुटति । चुकोट । कुट्यात् । कुटादेर्डिदणित् । ४ । ३ । १७ । कुटादेः परो द्विप्रत्ययो द्विद् भवति । कुटिता । कटिष्यति । अकुटिष्यत् । अक्कुटीत् । गुंत् पुरीषोत्सर्गे । गुवति । गवेत् । गुवतु । अगुवत् । जुगाव जुगुवतुः जुगुवुः । गूयात् । गुतासि । मुष्यति । अगुष्यत् । अगुषीत् । धुड्हस्वादित्यादिना सिबो लोपे अगुत्ताम् अगुषुः । अगुषीः अगुतम् अगुत। अगु
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy