SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ T (१४५) खोरिता । अखोरीत् । घुरत भीमार्थशब्दयोः । घुरति । जुघोर है घोरिता । अघोरीत् । पुरत् अग्रगमने । पुरति । पुपोर । पूर्यात् । पोरिता । अपोरीत् । मुरत् संवेष्टने । मुरति । मुमोर । मोरिता : सुरत् ऐश्चर्यदीप्त्योः । स्फर स्फलत् स्फुरणे । इलत् गतिस्वप्नक्षेप-: गेषु । इलति । ऐलत् । इयेल ईलतुः ईलुः । इल्यात् । एलिता । एलिष्यति । ऐलीत् । चलत् विलसने । चलति । अचलत् ।। चचाल । चलिता । अचालीत् । चिलत् वसने । चिलति । चिचेल चेलिता । अचेलीत् । विलत् वरणे । विलति । विवेल । वेलिता। अवेलीत् । मिलत् श्लेषणे । मिलति । अमिलत् । मिमेल मिमि-. लतुः मिमिलुः । मेलिता । मेलिष्यति । अमेलीत् । स्पृशंत् संस्पर्श । स्पृशति ।स्पृशेत् । अस्पृशत् । पस्पर्श पस्पृशतुः पस्पृशुः । स्पृश्यात् । स्प्रष्टा, स्पा । स्प्रक्ष्यति, स्पर्ध्यति । अस्प्रक्ष्यत् , अस्पय॑त् । अस्माक्षीत् अस्प्राष्टाम् अप्राक्षुः । अस्पाीत् अस्पार्टाम् अस्पाक्षुः । पक्षे सकि अस्पृक्षत् अस्पृक्षताम् । रुशं. रिशंत् हिंसायाम् । रुशति । अरुशत् । होश । रोष्टा । रोक्ष्यति। अरोक्ष्यत् । अरुक्षत् अरुक्षताम् अरुक्षन् । रिशति । अरिंशत् । रिरेश । रिश्यात् । रेष्टा । रेक्ष्यति । अरेक्ष्यत् । अरिक्षत् । विशंत् प्रवेशने । विशति । विशतु । अविशत् । विवेश. विविशतुः विविशुः । विवेशिय । विश्यात् । वेष्टा । वेक्ष्यति । अवेक्ष्यत् । अविक्षत् अविक्षताम् अविक्षन् । मृशंत् आमर्शने । मृशति । अमृशत् । ममर्श ममर्शिय, मम्रष्ठ । मृश्यात् । म्रष्टा, 10
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy