________________
( १४४ )
शृणत् पीणने । पृणति । पपर्ण । पर्णिता । अपर्णीत् । तुणत् कौटिल्ये । मृणत् हिंसायाम् । द्रुणत् गतिकौटिल्ययोश्च । घुण घूर्णत् भ्रमणे । घूर्णति । जुघूर्ण । घूर्णिता । अघूर्णीत् । दंत् प्रेरणे । नुदति । अनुदत् । नुनोद | नुद्यात् । नोत्ता । नोत्स्यति । अनोत्स्यत् । षलं अवसादने । 'श्रौति
1
1
I
कृबुधि - ' इति सीदादेशः । सीदति । ससाद । तृफ तृम्फत् तृप्तौ । ' मुचादितृफफ -' इति नकारे तृम्फति । अतृम्फत् । ततर्फ । तर्फिता । तृफति । अतृफत् । ततृम्फ । तृम्फिता । दृफ हम्फत् उत्क्लेशे । हम्फति । अहम्फत् । ददर्फ । दर्पिता । अदफत् । दृफति । अढफतू । दहम्फ । दम्फिता । अहम्फीत् । गुफ गुम्फत् ग्रन्थने । गुम्फति । अगुम्फत । जुगोफ । गोफिता । गुफति । अगुफत् । जुगुम्फ । गुम्फिता । उभ उम्भत् पूरणे । उम्भति । उवोभ । उभिता । औभीत् । उभति । उम्भाञ्चकार । उम्भिता । औम्भीत् । शुभ शुम्भत् शोभार्थे । पूर्ववत् । दृभत् ग्रन्थे । दृभति । दभेत् । दृतु । अहभन् । ददर्भ ददृभतुः दद्दभुः । दृभ्यात् । दृर्भिता । दर्भित्र्यति । अदर्भियत् । अदुर्भीत् । लुभत विमोहने । लुभति । अलुभत । लुलोभ । लुभ्यात् । लोभिता, लोधा । लोभिष्यति । अलोभीत । कुरत् शब्दे कुरति । अकुरत् । चुकोर ।' कुरच्छुर: ' इति दीर्घाभावे स्वादेरिति दीर्घे कुर्यात् । कोरिता। अकोरीत् । क्षुरत् विखनने । क्षुरति । चुक्षोर । क्षुर्यात् । क्षरिता । अक्षोत् । खुरत् छेदने च । खुरति । चुखोर ।
1