SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ अविच्छाथत् । विच्छायाञ्चकार, विच्छायाम्बभूव, विच्छायामास । पक्षे विविच्छ । विच्छाय्यात् , विच्छ्यात् । विच्छायिता, विच्छिता । विच्छायिष्यति, विच्छिष्यति । अविच्छायिष्यत् , अविच्छिष्यत् । अविच्छायीत् , अविच्छीत् । उछैत् विवासे उच्छति । उच्छेत् । उच्छतु । औच्छत् । उच्छाञ्चकार, उच्छाम्बभूव, उच्छामास । उच्छ्यात् । उच्छिता । औच्छीत् । प्रछत् झीप्सायाम् । वृति पृच्छति । इच्छेत् । पृच्छतु । अपृच्छत् । पप्रच्छ पप्रच्छतुः पप्रच्छुः । पप्रच्छिथ, पप्रष्ठ । पृच्छ्यात् । प्रष्टा । प्रक्ष्यति । अप्रक्ष्यत् । अप्राक्षीत् अप्राष्टाम् अप्राक्षुः । उब्जत् आर्जवे । सृजत् विसर्गे। सृजति । सृजेत् । सृजतु । असृजत् । ससर्ज ससृजतुः ससृजुः । ससर्जिथ, सस्रष्ठ । सृज्यात् । स्रष्टा । स्रक्ष्यति । अत्रक्ष्यत् । अस्राक्षीत् अस्राष्टाम् अस्राक्षुः । रुजोंत् भङ्गे । रुजति । अरुजत् । रुरोज । रुग्यात् । रोक्ता । रोक्ष्यति । अरौक्षीत् । भुनोंत् कौटिल्ये । मुनति । अमुजत् । बुभोज । अभोक्षीत । टुमस्जोंत् शुद्धौ । मज्जति । अमजत् । ममज ममजतुः ममन्जुः । ममजिथ, ममष्ठ । मन्ज्यात् । . मस्जे सः । ४।४।११०। - मस्जेः स्वरात् परस्य धुडादौ प्रत्यये परे नोऽन्तो भवति । मङ्क्तासि । मझ्यति । अमझ्यत् । अमासीत् अमाङ्क्ताम् । अमाक्षुः । जर्ज झझत् परिभाषणे । उद्झत् उत्सर्गे जुडत् गतौ । जुडति । अजोडीत् । कडत् मदे । कडति । अकाडीत् , अकडीत् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy