SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ( १४२ ) 1 ८ 1 अनियत । ममार मनतुः मनुः । ममर्थ । मृषीष्ट । मर्तासि । मरिष्यति । अमरिष्यत् । अमृत अमृषाताम् अमृषत । कृत् विक्षेपे ' ऋतां वितीर् ' किरति । किरेत् । किरतु । अकिरत् । चकार चकरतुः चकरुः । चकरिथ । कीर्यात् । करितासि, करीतासि । करिष्यति, करीष्यति । अकरीष्यत्, अकरिष्यत् । अकारीत् अकारिष्टाम् अकारिषुः । गृत् निगरणे गिरति । गिलति । गिरेत् । अगिरत् । जगार जगरतुः जगरुः । गीर्यात् । गरितासि, गरीतासि । गरिष्यति, गरीष्यति । अगरिष्यत् अगरीष्यत् । अगारीत् । लिखत् अक्षरविन्यासे । लिखति । लिखेत् । अलिखत् । लिलेख | लिख्यात । लेखिता । लेखिष्यति । अलेखिष्यत् । अलेखीत् । जर्च झचत् परिभाषणे । त्वचत् संवरणे । त्वचति । तत्वाच । अत्वाचीत् । ऋचत् स्तुतौ। ऋचति । ऋचेत् । ऋचतु । अऋचत् । आनर्च । ऋच्यात् । अर्चिता । अर्चिष्यति । आर्चीत् । ओत्रधौत् छेदने । ( ग्रहव्रश्चभ्रस्जप्रच्छः ' वृश्चति । वृश्चेत् । वृश्चतु । अवृश्चत् । वत्रश्च वत्रश्चतुः वत्रश्चुः । वृश्च्यात् । त्रश्चिता, ऋष्टा । नश्चिष्यति, त्रक्ष्यति । अत्रश्चिष्यत्, अत्रक्ष्यत् । अत्रश्चीत् अत्रश्चिष्टाम् अत्रश्चिषुः । अत्राक्षीत् अत्राष्टाम् अत्राक्षुः । ऋछत् इन्द्रियप्रलयमूर्तिभावयोः । ऋच्छति । ऋच्छेत् । ऋच्छतु । आर्च्छत् । आनर्च्छ आनर्च्छतुः आनछुः । ऋच्छ्यात् । ऋच्छिता । ऋच्छिष्यति । आच्छिष्यत् । आच्छत् आच्छिष्टाम् आच्छिषुः । विछत् गतौ । ' गुपौधूप' इत्यायादेशे विच्छायति । विच्छायेत् । I
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy