SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ( १४१) पत् अलिपताम् अलिपन् । अलिपत अलिपेताम् अलिपन्त । पक्षे अलिप्त अलिप्साताम् अलिप्सत । इत्युभयपदिनः धातवः । कृतैत् छेदने । कृन्तति । कृन्तेत् । कृन्ततु । अकृन्तत् । चकर्त। कृत्यात् । कर्तिता । कतिष्यति, कर्त्यति। अकर्तिष्यत् , अकय॑त् । अकर्तीत् अकर्तिष्टाम् अकर्तिषुः । खिदत् परिघाते । खिन्दति। अखिन्दत् । चिखेद । खिद्यात् । खेत्तासि । खेत्स्यति । अखेत्स्यत् । अखैत्सीत् अखैत्ताम् अखैत्सुः । पिशत् अवयवे पिंशतिा अपिंशत् । पिपेश । पिश्यात् । पेशिता । पेशिष्यति । अपेशिध्यत् । अपेशीत् । इति मुचादिगणः समाप्तः ॥ रिं पित् गतौ । रियति । रियेत् । रियतु । अरियत् । रिराय रिर्यतुः । रियात् । रेतासि । रेष्यति । अरेष्यत् । अरैषीत् । पियति । पिपाय । पेता । धित् धारणे । धियति । धियेत् । धियतु । अधियत् । दिधाय दिध्यतुः । धीयात् । धेता । धेष्यति । अधेष्यत् । अधैषीत् । सिंत निवासगत्योः । षूत् प्रेरणे । सुवति । असुवत् । सुषाव । सूयात् । सवितासि । सविष्यति । असविष्यत् । असावीत् । मृत् प्राणत्यागे। म्रियतेरद्यतन्याशिषि च ।३।३। ४२।.. अस्मादद्यतन्याशीविषयात् शिद्विषयाच्च कर्तर्यात्मनेपदं भवति । 'रिः शक्याशीयें' म्रियते । म्रियेत । म्रियताम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy