SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ( १४० ) मोक्ष्यते । अमोक्ष्यत् । अमोक्ष्यत । अङि अमुचत् अमुचताम् अमुचन् । अमुक्त अमुक्षाताम् अमुक्षत । षिचींत् क्षरणे । सिञ्चति । सिञ्चते । असिञ्चत् । असिञ्चत | सिषेच । 1 • सिषिचे । सिच्यात् । सिक्षीष्ट । सेक्तासि । सेक्तासे । सेक्ष्यति । सेक्ष्यते । असेक्ष्यत् । असेक्ष्यत । अङि अस्चित् असिचताम् असिचन् । 'वाऽऽत्मने' असिचत असिचेताम् अचिन्त । पक्षे असिक्त असिक्षाताम् अक्षित । असिक्थाः । ' स्थासेनिसिधसिचसञ्जाम् ' इत्यादिना उपसर्गात् परस्य द्वित्वेऽपि अट्यपि पत्वम् । अभिषिञ्चति । अभिषिषेच । विदलंती लाभे । विन्दति । विन्दते । वदेत् । विन्देत । विन्दतु । विन्दताम् । अविन्दन् | अविन्दत । विवेद । विविदे । विद्यात् । वित्सीष्ट । वेत्तासि । वत्तासे । वेत्स्यति । वेत्स्यते । अवेत्स्यत् । अवेत्स्यत । अविदत् अविदताम् अविदन् । अवित्त अवित्साताम् अवित्सत । लुप्ती छेदने । लुम्पति । लुम्पते । लुम्पेत् । लुम्पेत । लुम्पतु । लुम्पताम्। अलुम्पत् । अलुम्पत । लुलोप । लुलुपे । लुप्यात् । लुप्सीष्ट । लोप्तासि । लेोप्तासे । लोप्स्यति । लोप्स्यते । अलोप्स्यत् । अलोप्स्यत । अलुपत् अलुपताम् अलुपन् । अलुप्त अलुप्साताम् अलुप्सत | लिपींत् उपदेहे । लिम्पति । लिम्पते । अलिम्पत् । / | अलिम्पत । लिलेप | लिलिपे । लिप्यात् । लिप्सीष्ट । लेप्तासि । 1 लेप्तासे । लेप्स्यति । लेप्स्यते । अलेप्स्यत् । अलेप्स्यत । अलि I
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy