________________
( १३९) बभ्रजिव बभ्रजिम । बभर्ने बभाते बभर्जिर । बभ्रन्जे वभ्रजाते बभ्रजिरे । भृज्यात् , भात् । भीष्ट, भ्रक्षीष्ट । भ्रष्टासि, भ
ॉसि । भ्रष्टासे, भर्टासे । भ्रक्ष्यति, भर्ध्यति । भ्रक्ष्यते, भयंते । अभ्रक्ष्यत् , अभय॑त् । अभ्रक्ष्यत, अभीत । अभ्राक्षीत् अभ्राष्टाम् अभ्राक्षुः । अभाीत् अभार्टाम् अभाभुः । अभ्रष्ट अभ्रक्षाताम् अभ्रक्षत । अभट अभाताम् अभक्षत। दिशीत् अतिस. जने । दिशति । दिशते । दिशेत् । दिशेत । दिशतु । दिशताम् । अदिशत् । अदिशत । दिदेश । दिदिशे। दिश्यात् । दिक्षीष्ट । देष्टासि । देष्टासे । देक्ष्यति । देक्ष्यते । अदेक्ष्यत् । अदेक्ष्यत । सकि अदिक्षत् अदिक्षताम् अदिक्षन् । अदिक्षत अदिक्षाताम् अदिक्षत । कृषीत् विलेखने । कृषति । कृषते । अकृषत् । अकृषत । चकर्ष । चकृषे । कृष्यात् । कृक्षीष्ट । क्रष्टासि, कासि । ऋष्टासे, कर्टासे । ऋक्ष्यति, कर्त्यति । ऋक्ष्यते, कीते । अक्रक्ष्यत् , अकय॑त् । अक्रक्ष्यत, अकय॑त । अक्राक्षीत् अक्राष्टाम् । अकाीत् अकार्टाम् । पक्षे सकि अकृक्षत् अकृक्षताम् अकृक्षन् । अकृष्ट अकृक्षाताम् अकृक्षत। अथ तुदाद्यन्तर्गणो मुचादिः । मुच्लंती मोक्षणे ।
मृचादितफहफगुफशुभोभः शे । ४।४।९९ ।
एषां शे परे स्वरान्नोन्तो भवति । मुञ्चति । मुञ्चते । मुश्चेत् । मुञ्चेत । मुञ्चतु । मुञ्चताम् । अमुञ्चत् । अमुञ्चत । मुमोच । मुमुचे । मुच्यात् , मुक्षीष्ट । मोक्तासि । मोक्तासे । मोक्ष्यति ।