________________
( १३१ )
चमादौ अविति परे । सुन्वः, सुनुवः सुन्मः, सुनुमः । सुनुते सुन्वा सुन्वते । सुनुषे सुन्वाथे सुनुध्वे । सुन्वे सुन्वहे, सुनुवहे सुन्महे, सुनुमहे । सुनुयात् । सुन्वीत सुन्वीयाताम् सुन्वीरन् । सुनोतु, सुनुतात् सुनुताम् सुन्वतु । सुनु, सुनुतात् सुनुतम् सुनुत । सुनवानि सुनवाव सुनवाम । सुनुताम् सुन्वाताम् सुन्वताम् । सुनुष्व सुन्वाथाम् सुनुध्वम् । सुनवै सुनवावहै सुनवामहै । असुनुताम् असुन्वन् । असुनोः असुनुतम् असुनुत । असुनवम् असुनुव, असुन्व असुनुम, असुन्म । असुनुत असुन्वाताम् असुन्वत। असुनुथाः असुन्वाथाम् असुनुध्वम् । असुन्वि असुनुवहि, असुन्वहि असुनुमहि, असुन्महि । सुषाव सुषुवतुः सुषुवुः सुषुवे सुषुवाते सुषुविरे । सूयात् । सोषीष्ट । सोता । सोष्यति । सोष्यते । असोष्यत् । असोष्यत । 'धूगसुस्तोः परस्मै ' असावीत् असाविष्टाम् असाविषुः । असोष्ट असोषाताम् असोत | उपसर्गात् तु—
1
उपसर्गात् सुग्सुवसोस्तुस्तुभोऽव्ययद्वित्वे । २ । ३ । ३९ ॥
द्वयुक्ताभावे उपसर्गस्याद् नाम्यादेः परस्य सुनोत्यादेः सः षू भवति, अव्यवधानेऽपि । अभिषुणोति । पर्यषुणोत् । षिंग्ट् बन्धने । सिनोति । सिनुते । सिनुयात् । सिन्वीत । सिनोतु । सिताम् । असिनोत् । असिनुत । सिषाय । सिष्ये । सीयात् ॥ सेषीष्ट । सेता । सेष्यति । सेप्यते । असेष्यत् । असेष्यत । असै1