SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ( १२९ ) अकाशिष्यत । अकाशिष्ट । इत्यात्मनेपदं समाप्तम् ॥शकींच् मर्षणे। शक्यते । शक्येत । शक्यताम् । अशक्यत । शेके । शक्षीष्ट । शक्ता । शक्ष्यते । अशक्ष्यत । अशक्त अशक्षाताम् अशक्षत । शक्यति । शक्येत् । शक्यतु। अशक्यत् । शशाक शेकतुः शेकुः । शक्यात् । शक्ता । शक्ष्यति । अशक्ष्यत् । अशाक्षीत् अशाक्ताम् अशाश्चः । शुगैच् पूतिभावे । शुच्यति । शुच्यते । अशुच्यत् । अशुच्यत । शुशोच । शुशुचे। शुच्यात् । शोचिषीष्ट । शोचिता । शोचिष्यति । शोचिष्यते । अशोचिष्यत् । अशोचिष्यत । अशुचत् , अशोचीत् । अशोचिष्ट । रञ्जींच् रागे। अकदिनोश्च रमे।४।२।५०। अकटि घिनणि शवि च परे रञ्जेरुपान्त्यस्य नो लुग् भवति । रन्यति । रज्यते । रज्येत् । रन्येत । रज्यतु । रज्यताम् । अरज्यत् । अरज्यत । ररञ्ज ररञ्जतुः ररञ्जुः । ररजे ररञ्जाते ररञ्जिरे । रज्यात् । रशीष्ट । रता। रक्ष्यति । रक्ष्यते । अरक्ष्यत् । अरक्ष्यत । अरासीत् अराताम् अराक्षुः । अरङ्क अरमाताम् अरसत । शपींच आक्रोशे। शप्यति । शप्यते । अशष्यत् । अशप्यत । शशाप शेपतुः शेपुः । शेपे शेपाते शेपिरे। शप्यात् । शप्सीष्ट । शप्ता । शप्स्यति । शप्स्यते । अशप्स्यत् । अशप्स्यत । अशाप्सीत् अशाप्ताम् अशाप्सुः । अशप्त अशप्साताम् अशप्सत । मृषीच तितिक्षायाम् । मृष्यति । मृष्यते ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy